Sanskrit tools

Sanskrit declension


Declension of ईषद्धासा īṣaddhāsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्धासा īṣaddhāsā
ईषद्धासे īṣaddhāse
ईषद्धासाः īṣaddhāsāḥ
Vocative ईषद्धासे īṣaddhāse
ईषद्धासे īṣaddhāse
ईषद्धासाः īṣaddhāsāḥ
Accusative ईषद्धासाम् īṣaddhāsām
ईषद्धासे īṣaddhāse
ईषद्धासाः īṣaddhāsāḥ
Instrumental ईषद्धासया īṣaddhāsayā
ईषद्धासाभ्याम् īṣaddhāsābhyām
ईषद्धासाभिः īṣaddhāsābhiḥ
Dative ईषद्धासायै īṣaddhāsāyai
ईषद्धासाभ्याम् īṣaddhāsābhyām
ईषद्धासाभ्यः īṣaddhāsābhyaḥ
Ablative ईषद्धासायाः īṣaddhāsāyāḥ
ईषद्धासाभ्याम् īṣaddhāsābhyām
ईषद्धासाभ्यः īṣaddhāsābhyaḥ
Genitive ईषद्धासायाः īṣaddhāsāyāḥ
ईषद्धासयोः īṣaddhāsayoḥ
ईषद्धासानाम् īṣaddhāsānām
Locative ईषद्धासायाम् īṣaddhāsāyām
ईषद्धासयोः īṣaddhāsayoḥ
ईषद्धासासु īṣaddhāsāsu