| Singular | Dual | Plural |
| Nominative |
ईषद्धासा
īṣaddhāsā
|
ईषद्धासे
īṣaddhāse
|
ईषद्धासाः
īṣaddhāsāḥ
|
| Vocative |
ईषद्धासे
īṣaddhāse
|
ईषद्धासे
īṣaddhāse
|
ईषद्धासाः
īṣaddhāsāḥ
|
| Accusative |
ईषद्धासाम्
īṣaddhāsām
|
ईषद्धासे
īṣaddhāse
|
ईषद्धासाः
īṣaddhāsāḥ
|
| Instrumental |
ईषद्धासया
īṣaddhāsayā
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासाभिः
īṣaddhāsābhiḥ
|
| Dative |
ईषद्धासायै
īṣaddhāsāyai
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासाभ्यः
īṣaddhāsābhyaḥ
|
| Ablative |
ईषद्धासायाः
īṣaddhāsāyāḥ
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासाभ्यः
īṣaddhāsābhyaḥ
|
| Genitive |
ईषद्धासायाः
īṣaddhāsāyāḥ
|
ईषद्धासयोः
īṣaddhāsayoḥ
|
ईषद्धासानाम्
īṣaddhāsānām
|
| Locative |
ईषद्धासायाम्
īṣaddhāsāyām
|
ईषद्धासयोः
īṣaddhāsayoḥ
|
ईषद्धासासु
īṣaddhāsāsu
|