| Singular | Dual | Plural |
Nominative |
ईषद्धासा
īṣaddhāsā
|
ईषद्धासे
īṣaddhāse
|
ईषद्धासाः
īṣaddhāsāḥ
|
Vocative |
ईषद्धासे
īṣaddhāse
|
ईषद्धासे
īṣaddhāse
|
ईषद्धासाः
īṣaddhāsāḥ
|
Accusative |
ईषद्धासाम्
īṣaddhāsām
|
ईषद्धासे
īṣaddhāse
|
ईषद्धासाः
īṣaddhāsāḥ
|
Instrumental |
ईषद्धासया
īṣaddhāsayā
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासाभिः
īṣaddhāsābhiḥ
|
Dative |
ईषद्धासायै
īṣaddhāsāyai
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासाभ्यः
īṣaddhāsābhyaḥ
|
Ablative |
ईषद्धासायाः
īṣaddhāsāyāḥ
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासाभ्यः
īṣaddhāsābhyaḥ
|
Genitive |
ईषद्धासायाः
īṣaddhāsāyāḥ
|
ईषद्धासयोः
īṣaddhāsayoḥ
|
ईषद्धासानाम्
īṣaddhāsānām
|
Locative |
ईषद्धासायाम्
īṣaddhāsāyām
|
ईषद्धासयोः
īṣaddhāsayoḥ
|
ईषद्धासासु
īṣaddhāsāsu
|