| Singular | Dual | Plural |
Nominative |
ईषद्धासम्
īṣaddhāsam
|
ईषद्धासे
īṣaddhāse
|
ईषद्धासानि
īṣaddhāsāni
|
Vocative |
ईषद्धास
īṣaddhāsa
|
ईषद्धासे
īṣaddhāse
|
ईषद्धासानि
īṣaddhāsāni
|
Accusative |
ईषद्धासम्
īṣaddhāsam
|
ईषद्धासे
īṣaddhāse
|
ईषद्धासानि
īṣaddhāsāni
|
Instrumental |
ईषद्धासेन
īṣaddhāsena
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासैः
īṣaddhāsaiḥ
|
Dative |
ईषद्धासाय
īṣaddhāsāya
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासेभ्यः
īṣaddhāsebhyaḥ
|
Ablative |
ईषद्धासात्
īṣaddhāsāt
|
ईषद्धासाभ्याम्
īṣaddhāsābhyām
|
ईषद्धासेभ्यः
īṣaddhāsebhyaḥ
|
Genitive |
ईषद्धासस्य
īṣaddhāsasya
|
ईषद्धासयोः
īṣaddhāsayoḥ
|
ईषद्धासानाम्
īṣaddhāsānām
|
Locative |
ईषद्धासे
īṣaddhāse
|
ईषद्धासयोः
īṣaddhāsayoḥ
|
ईषद्धासेषु
īṣaddhāseṣu
|