Sanskrit tools

Sanskrit declension


Declension of ईषद्धास्या īṣaddhāsyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्धास्या īṣaddhāsyā
ईषद्धास्ये īṣaddhāsye
ईषद्धास्याः īṣaddhāsyāḥ
Vocative ईषद्धास्ये īṣaddhāsye
ईषद्धास्ये īṣaddhāsye
ईषद्धास्याः īṣaddhāsyāḥ
Accusative ईषद्धास्याम् īṣaddhāsyām
ईषद्धास्ये īṣaddhāsye
ईषद्धास्याः īṣaddhāsyāḥ
Instrumental ईषद्धास्यया īṣaddhāsyayā
ईषद्धास्याभ्याम् īṣaddhāsyābhyām
ईषद्धास्याभिः īṣaddhāsyābhiḥ
Dative ईषद्धास्यायै īṣaddhāsyāyai
ईषद्धास्याभ्याम् īṣaddhāsyābhyām
ईषद्धास्याभ्यः īṣaddhāsyābhyaḥ
Ablative ईषद्धास्यायाः īṣaddhāsyāyāḥ
ईषद्धास्याभ्याम् īṣaddhāsyābhyām
ईषद्धास्याभ्यः īṣaddhāsyābhyaḥ
Genitive ईषद्धास्यायाः īṣaddhāsyāyāḥ
ईषद्धास्ययोः īṣaddhāsyayoḥ
ईषद्धास्यानाम् īṣaddhāsyānām
Locative ईषद्धास्यायाम् īṣaddhāsyāyām
ईषद्धास्ययोः īṣaddhāsyayoḥ
ईषद्धास्यासु īṣaddhāsyāsu