| Singular | Dual | Plural |
Nominative |
ईषद्धास्या
īṣaddhāsyā
|
ईषद्धास्ये
īṣaddhāsye
|
ईषद्धास्याः
īṣaddhāsyāḥ
|
Vocative |
ईषद्धास्ये
īṣaddhāsye
|
ईषद्धास्ये
īṣaddhāsye
|
ईषद्धास्याः
īṣaddhāsyāḥ
|
Accusative |
ईषद्धास्याम्
īṣaddhāsyām
|
ईषद्धास्ये
īṣaddhāsye
|
ईषद्धास्याः
īṣaddhāsyāḥ
|
Instrumental |
ईषद्धास्यया
īṣaddhāsyayā
|
ईषद्धास्याभ्याम्
īṣaddhāsyābhyām
|
ईषद्धास्याभिः
īṣaddhāsyābhiḥ
|
Dative |
ईषद्धास्यायै
īṣaddhāsyāyai
|
ईषद्धास्याभ्याम्
īṣaddhāsyābhyām
|
ईषद्धास्याभ्यः
īṣaddhāsyābhyaḥ
|
Ablative |
ईषद्धास्यायाः
īṣaddhāsyāyāḥ
|
ईषद्धास्याभ्याम्
īṣaddhāsyābhyām
|
ईषद्धास्याभ्यः
īṣaddhāsyābhyaḥ
|
Genitive |
ईषद्धास्यायाः
īṣaddhāsyāyāḥ
|
ईषद्धास्ययोः
īṣaddhāsyayoḥ
|
ईषद्धास्यानाम्
īṣaddhāsyānām
|
Locative |
ईषद्धास्यायाम्
īṣaddhāsyāyām
|
ईषद्धास्ययोः
īṣaddhāsyayoḥ
|
ईषद्धास्यासु
īṣaddhāsyāsu
|