| Singular | Dual | Plural |
Nominative |
ईषद्धास्यम्
īṣaddhāsyam
|
ईषद्धास्ये
īṣaddhāsye
|
ईषद्धास्यानि
īṣaddhāsyāni
|
Vocative |
ईषद्धास्य
īṣaddhāsya
|
ईषद्धास्ये
īṣaddhāsye
|
ईषद्धास्यानि
īṣaddhāsyāni
|
Accusative |
ईषद्धास्यम्
īṣaddhāsyam
|
ईषद्धास्ये
īṣaddhāsye
|
ईषद्धास्यानि
īṣaddhāsyāni
|
Instrumental |
ईषद्धास्येन
īṣaddhāsyena
|
ईषद्धास्याभ्याम्
īṣaddhāsyābhyām
|
ईषद्धास्यैः
īṣaddhāsyaiḥ
|
Dative |
ईषद्धास्याय
īṣaddhāsyāya
|
ईषद्धास्याभ्याम्
īṣaddhāsyābhyām
|
ईषद्धास्येभ्यः
īṣaddhāsyebhyaḥ
|
Ablative |
ईषद्धास्यात्
īṣaddhāsyāt
|
ईषद्धास्याभ्याम्
īṣaddhāsyābhyām
|
ईषद्धास्येभ्यः
īṣaddhāsyebhyaḥ
|
Genitive |
ईषद्धास्यस्य
īṣaddhāsyasya
|
ईषद्धास्ययोः
īṣaddhāsyayoḥ
|
ईषद्धास्यानाम्
īṣaddhāsyānām
|
Locative |
ईषद्धास्ये
īṣaddhāsye
|
ईषद्धास्ययोः
īṣaddhāsyayoḥ
|
ईषद्धास्येषु
īṣaddhāsyeṣu
|