Sanskrit tools

Sanskrit declension


Declension of ईषद्बीजा īṣadbījā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्बीजा īṣadbījā
ईषद्बीजे īṣadbīje
ईषद्बीजाः īṣadbījāḥ
Vocative ईषद्बीजे īṣadbīje
ईषद्बीजे īṣadbīje
ईषद्बीजाः īṣadbījāḥ
Accusative ईषद्बीजाम् īṣadbījām
ईषद्बीजे īṣadbīje
ईषद्बीजाः īṣadbījāḥ
Instrumental ईषद्बीजया īṣadbījayā
ईषद्बीजाभ्याम् īṣadbījābhyām
ईषद्बीजाभिः īṣadbījābhiḥ
Dative ईषद्बीजायै īṣadbījāyai
ईषद्बीजाभ्याम् īṣadbījābhyām
ईषद्बीजाभ्यः īṣadbījābhyaḥ
Ablative ईषद्बीजायाः īṣadbījāyāḥ
ईषद्बीजाभ्याम् īṣadbījābhyām
ईषद्बीजाभ्यः īṣadbījābhyaḥ
Genitive ईषद्बीजायाः īṣadbījāyāḥ
ईषद्बीजयोः īṣadbījayoḥ
ईषद्बीजानाम् īṣadbījānām
Locative ईषद्बीजायाम् īṣadbījāyām
ईषद्बीजयोः īṣadbījayoḥ
ईषद्बीजासु īṣadbījāsu