Sanskrit tools

Sanskrit declension


Declension of ईषद्रक्त īṣadrakta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्रक्तः īṣadraktaḥ
ईषद्रक्तौ īṣadraktau
ईषद्रक्ताः īṣadraktāḥ
Vocative ईषद्रक्त īṣadrakta
ईषद्रक्तौ īṣadraktau
ईषद्रक्ताः īṣadraktāḥ
Accusative ईषद्रक्तम् īṣadraktam
ईषद्रक्तौ īṣadraktau
ईषद्रक्तान् īṣadraktān
Instrumental ईषद्रक्तेन īṣadraktena
ईषद्रक्ताभ्याम् īṣadraktābhyām
ईषद्रक्तैः īṣadraktaiḥ
Dative ईषद्रक्ताय īṣadraktāya
ईषद्रक्ताभ्याम् īṣadraktābhyām
ईषद्रक्तेभ्यः īṣadraktebhyaḥ
Ablative ईषद्रक्तात् īṣadraktāt
ईषद्रक्ताभ्याम् īṣadraktābhyām
ईषद्रक्तेभ्यः īṣadraktebhyaḥ
Genitive ईषद्रक्तस्य īṣadraktasya
ईषद्रक्तयोः īṣadraktayoḥ
ईषद्रक्तानाम् īṣadraktānām
Locative ईषद्रक्ते īṣadrakte
ईषद्रक्तयोः īṣadraktayoḥ
ईषद्रक्तेषु īṣadrakteṣu