| Singular | Dual | Plural |
Nominative |
ईषद्रक्ता
īṣadraktā
|
ईषद्रक्ते
īṣadrakte
|
ईषद्रक्ताः
īṣadraktāḥ
|
Vocative |
ईषद्रक्ते
īṣadrakte
|
ईषद्रक्ते
īṣadrakte
|
ईषद्रक्ताः
īṣadraktāḥ
|
Accusative |
ईषद्रक्ताम्
īṣadraktām
|
ईषद्रक्ते
īṣadrakte
|
ईषद्रक्ताः
īṣadraktāḥ
|
Instrumental |
ईषद्रक्तया
īṣadraktayā
|
ईषद्रक्ताभ्याम्
īṣadraktābhyām
|
ईषद्रक्ताभिः
īṣadraktābhiḥ
|
Dative |
ईषद्रक्तायै
īṣadraktāyai
|
ईषद्रक्ताभ्याम्
īṣadraktābhyām
|
ईषद्रक्ताभ्यः
īṣadraktābhyaḥ
|
Ablative |
ईषद्रक्तायाः
īṣadraktāyāḥ
|
ईषद्रक्ताभ्याम्
īṣadraktābhyām
|
ईषद्रक्ताभ्यः
īṣadraktābhyaḥ
|
Genitive |
ईषद्रक्तायाः
īṣadraktāyāḥ
|
ईषद्रक्तयोः
īṣadraktayoḥ
|
ईषद्रक्तानाम्
īṣadraktānām
|
Locative |
ईषद्रक्तायाम्
īṣadraktāyām
|
ईषद्रक्तयोः
īṣadraktayoḥ
|
ईषद्रक्तासु
īṣadraktāsu
|