Sanskrit tools

Sanskrit declension


Declension of ईषद्रक्ता īṣadraktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्रक्ता īṣadraktā
ईषद्रक्ते īṣadrakte
ईषद्रक्ताः īṣadraktāḥ
Vocative ईषद्रक्ते īṣadrakte
ईषद्रक्ते īṣadrakte
ईषद्रक्ताः īṣadraktāḥ
Accusative ईषद्रक्ताम् īṣadraktām
ईषद्रक्ते īṣadrakte
ईषद्रक्ताः īṣadraktāḥ
Instrumental ईषद्रक्तया īṣadraktayā
ईषद्रक्ताभ्याम् īṣadraktābhyām
ईषद्रक्ताभिः īṣadraktābhiḥ
Dative ईषद्रक्तायै īṣadraktāyai
ईषद्रक्ताभ्याम् īṣadraktābhyām
ईषद्रक्ताभ्यः īṣadraktābhyaḥ
Ablative ईषद्रक्तायाः īṣadraktāyāḥ
ईषद्रक्ताभ्याम् īṣadraktābhyām
ईषद्रक्ताभ्यः īṣadraktābhyaḥ
Genitive ईषद्रक्तायाः īṣadraktāyāḥ
ईषद्रक्तयोः īṣadraktayoḥ
ईषद्रक्तानाम् īṣadraktānām
Locative ईषद्रक्तायाम् īṣadraktāyām
ईषद्रक्तयोः īṣadraktayoḥ
ईषद्रक्तासु īṣadraktāsu