Sanskrit tools

Sanskrit declension


Declension of ईषद्विवृत īṣadvivṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्विवृतः īṣadvivṛtaḥ
ईषद्विवृतौ īṣadvivṛtau
ईषद्विवृताः īṣadvivṛtāḥ
Vocative ईषद्विवृत īṣadvivṛta
ईषद्विवृतौ īṣadvivṛtau
ईषद्विवृताः īṣadvivṛtāḥ
Accusative ईषद्विवृतम् īṣadvivṛtam
ईषद्विवृतौ īṣadvivṛtau
ईषद्विवृतान् īṣadvivṛtān
Instrumental ईषद्विवृतेन īṣadvivṛtena
ईषद्विवृताभ्याम् īṣadvivṛtābhyām
ईषद्विवृतैः īṣadvivṛtaiḥ
Dative ईषद्विवृताय īṣadvivṛtāya
ईषद्विवृताभ्याम् īṣadvivṛtābhyām
ईषद्विवृतेभ्यः īṣadvivṛtebhyaḥ
Ablative ईषद्विवृतात् īṣadvivṛtāt
ईषद्विवृताभ्याम् īṣadvivṛtābhyām
ईषद्विवृतेभ्यः īṣadvivṛtebhyaḥ
Genitive ईषद्विवृतस्य īṣadvivṛtasya
ईषद्विवृतयोः īṣadvivṛtayoḥ
ईषद्विवृतानाम् īṣadvivṛtānām
Locative ईषद्विवृते īṣadvivṛte
ईषद्विवृतयोः īṣadvivṛtayoḥ
ईषद्विवृतेषु īṣadvivṛteṣu