Sanskrit tools

Sanskrit declension


Declension of ईषद्विवृता īṣadvivṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषद्विवृता īṣadvivṛtā
ईषद्विवृते īṣadvivṛte
ईषद्विवृताः īṣadvivṛtāḥ
Vocative ईषद्विवृते īṣadvivṛte
ईषद्विवृते īṣadvivṛte
ईषद्विवृताः īṣadvivṛtāḥ
Accusative ईषद्विवृताम् īṣadvivṛtām
ईषद्विवृते īṣadvivṛte
ईषद्विवृताः īṣadvivṛtāḥ
Instrumental ईषद्विवृतया īṣadvivṛtayā
ईषद्विवृताभ्याम् īṣadvivṛtābhyām
ईषद्विवृताभिः īṣadvivṛtābhiḥ
Dative ईषद्विवृतायै īṣadvivṛtāyai
ईषद्विवृताभ्याम् īṣadvivṛtābhyām
ईषद्विवृताभ्यः īṣadvivṛtābhyaḥ
Ablative ईषद्विवृतायाः īṣadvivṛtāyāḥ
ईषद्विवृताभ्याम् īṣadvivṛtābhyām
ईषद्विवृताभ्यः īṣadvivṛtābhyaḥ
Genitive ईषद्विवृतायाः īṣadvivṛtāyāḥ
ईषद्विवृतयोः īṣadvivṛtayoḥ
ईषद्विवृतानाम् īṣadvivṛtānām
Locative ईषद्विवृतायाम् īṣadvivṛtāyām
ईषद्विवृतयोः īṣadvivṛtayoḥ
ईषद्विवृतासु īṣadvivṛtāsu