Sanskrit tools

Sanskrit declension


Declension of ईषन्नाद īṣannāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषन्नादः īṣannādaḥ
ईषन्नादौ īṣannādau
ईषन्नादाः īṣannādāḥ
Vocative ईषन्नाद īṣannāda
ईषन्नादौ īṣannādau
ईषन्नादाः īṣannādāḥ
Accusative ईषन्नादम् īṣannādam
ईषन्नादौ īṣannādau
ईषन्नादान् īṣannādān
Instrumental ईषन्नादेन īṣannādena
ईषन्नादाभ्याम् īṣannādābhyām
ईषन्नादैः īṣannādaiḥ
Dative ईषन्नादाय īṣannādāya
ईषन्नादाभ्याम् īṣannādābhyām
ईषन्नादेभ्यः īṣannādebhyaḥ
Ablative ईषन्नादात् īṣannādāt
ईषन्नादाभ्याम् īṣannādābhyām
ईषन्नादेभ्यः īṣannādebhyaḥ
Genitive ईषन्नादस्य īṣannādasya
ईषन्नादयोः īṣannādayoḥ
ईषन्नादानाम् īṣannādānām
Locative ईषन्नादे īṣannāde
ईषन्नादयोः īṣannādayoḥ
ईषन्नादेषु īṣannādeṣu