Sanskrit tools

Sanskrit declension


Declension of ईषन्मर्षणा īṣanmarṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषन्मर्षणा īṣanmarṣaṇā
ईषन्मर्षणे īṣanmarṣaṇe
ईषन्मर्षणाः īṣanmarṣaṇāḥ
Vocative ईषन्मर्षणे īṣanmarṣaṇe
ईषन्मर्षणे īṣanmarṣaṇe
ईषन्मर्षणाः īṣanmarṣaṇāḥ
Accusative ईषन्मर्षणाम् īṣanmarṣaṇām
ईषन्मर्षणे īṣanmarṣaṇe
ईषन्मर्षणाः īṣanmarṣaṇāḥ
Instrumental ईषन्मर्षणया īṣanmarṣaṇayā
ईषन्मर्षणाभ्याम् īṣanmarṣaṇābhyām
ईषन्मर्षणाभिः īṣanmarṣaṇābhiḥ
Dative ईषन्मर्षणायै īṣanmarṣaṇāyai
ईषन्मर्षणाभ्याम् īṣanmarṣaṇābhyām
ईषन्मर्षणाभ्यः īṣanmarṣaṇābhyaḥ
Ablative ईषन्मर्षणायाः īṣanmarṣaṇāyāḥ
ईषन्मर्षणाभ्याम् īṣanmarṣaṇābhyām
ईषन्मर्षणाभ्यः īṣanmarṣaṇābhyaḥ
Genitive ईषन्मर्षणायाः īṣanmarṣaṇāyāḥ
ईषन्मर्षणयोः īṣanmarṣaṇayoḥ
ईषन्मर्षणानाम् īṣanmarṣaṇānām
Locative ईषन्मर्षणायाम् īṣanmarṣaṇāyām
ईषन्मर्षणयोः īṣanmarṣaṇayoḥ
ईषन्मर्षणासु īṣanmarṣaṇāsu