Sanskrit tools

Sanskrit declension


Declension of ईषादण्ड īṣādaṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषादण्डः īṣādaṇḍaḥ
ईषादण्डौ īṣādaṇḍau
ईषादण्डाः īṣādaṇḍāḥ
Vocative ईषादण्ड īṣādaṇḍa
ईषादण्डौ īṣādaṇḍau
ईषादण्डाः īṣādaṇḍāḥ
Accusative ईषादण्डम् īṣādaṇḍam
ईषादण्डौ īṣādaṇḍau
ईषादण्डान् īṣādaṇḍān
Instrumental ईषादण्डेन īṣādaṇḍena
ईषादण्डाभ्याम् īṣādaṇḍābhyām
ईषादण्डैः īṣādaṇḍaiḥ
Dative ईषादण्डाय īṣādaṇḍāya
ईषादण्डाभ्याम् īṣādaṇḍābhyām
ईषादण्डेभ्यः īṣādaṇḍebhyaḥ
Ablative ईषादण्डात् īṣādaṇḍāt
ईषादण्डाभ्याम् īṣādaṇḍābhyām
ईषादण्डेभ्यः īṣādaṇḍebhyaḥ
Genitive ईषादण्डस्य īṣādaṇḍasya
ईषादण्डयोः īṣādaṇḍayoḥ
ईषादण्डानाम् īṣādaṇḍānām
Locative ईषादण्डे īṣādaṇḍe
ईषादण्डयोः īṣādaṇḍayoḥ
ईषादण्डेषु īṣādaṇḍeṣu