Sanskrit tools

Sanskrit declension


Declension of ईषादन्ता īṣādantā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषादन्ता īṣādantā
ईषादन्ते īṣādante
ईषादन्ताः īṣādantāḥ
Vocative ईषादन्ते īṣādante
ईषादन्ते īṣādante
ईषादन्ताः īṣādantāḥ
Accusative ईषादन्ताम् īṣādantām
ईषादन्ते īṣādante
ईषादन्ताः īṣādantāḥ
Instrumental ईषादन्तया īṣādantayā
ईषादन्ताभ्याम् īṣādantābhyām
ईषादन्ताभिः īṣādantābhiḥ
Dative ईषादन्तायै īṣādantāyai
ईषादन्ताभ्याम् īṣādantābhyām
ईषादन्ताभ्यः īṣādantābhyaḥ
Ablative ईषादन्तायाः īṣādantāyāḥ
ईषादन्ताभ्याम् īṣādantābhyām
ईषादन्ताभ्यः īṣādantābhyaḥ
Genitive ईषादन्तायाः īṣādantāyāḥ
ईषादन्तयोः īṣādantayoḥ
ईषादन्तानाम् īṣādantānām
Locative ईषादन्तायाम् īṣādantāyām
ईषादन्तयोः īṣādantayoḥ
ईषादन्तासु īṣādantāsu