| Singular | Dual | Plural |
Nominative |
ईषादन्ता
īṣādantā
|
ईषादन्ते
īṣādante
|
ईषादन्ताः
īṣādantāḥ
|
Vocative |
ईषादन्ते
īṣādante
|
ईषादन्ते
īṣādante
|
ईषादन्ताः
īṣādantāḥ
|
Accusative |
ईषादन्ताम्
īṣādantām
|
ईषादन्ते
īṣādante
|
ईषादन्ताः
īṣādantāḥ
|
Instrumental |
ईषादन्तया
īṣādantayā
|
ईषादन्ताभ्याम्
īṣādantābhyām
|
ईषादन्ताभिः
īṣādantābhiḥ
|
Dative |
ईषादन्तायै
īṣādantāyai
|
ईषादन्ताभ्याम्
īṣādantābhyām
|
ईषादन्ताभ्यः
īṣādantābhyaḥ
|
Ablative |
ईषादन्तायाः
īṣādantāyāḥ
|
ईषादन्ताभ्याम्
īṣādantābhyām
|
ईषादन्ताभ्यः
īṣādantābhyaḥ
|
Genitive |
ईषादन्तायाः
īṣādantāyāḥ
|
ईषादन्तयोः
īṣādantayoḥ
|
ईषादन्तानाम्
īṣādantānām
|
Locative |
ईषादन्तायाम्
īṣādantāyām
|
ईषादन्तयोः
īṣādantayoḥ
|
ईषादन्तासु
īṣādantāsu
|