Sanskrit tools

Sanskrit declension


Declension of ईषादन्त īṣādanta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईषादन्तम् īṣādantam
ईषादन्ते īṣādante
ईषादन्तानि īṣādantāni
Vocative ईषादन्त īṣādanta
ईषादन्ते īṣādante
ईषादन्तानि īṣādantāni
Accusative ईषादन्तम् īṣādantam
ईषादन्ते īṣādante
ईषादन्तानि īṣādantāni
Instrumental ईषादन्तेन īṣādantena
ईषादन्ताभ्याम् īṣādantābhyām
ईषादन्तैः īṣādantaiḥ
Dative ईषादन्ताय īṣādantāya
ईषादन्ताभ्याम् īṣādantābhyām
ईषादन्तेभ्यः īṣādantebhyaḥ
Ablative ईषादन्तात् īṣādantāt
ईषादन्ताभ्याम् īṣādantābhyām
ईषादन्तेभ्यः īṣādantebhyaḥ
Genitive ईषादन्तस्य īṣādantasya
ईषादन्तयोः īṣādantayoḥ
ईषादन्तानाम् īṣādantānām
Locative ईषादन्ते īṣādante
ईषादन्तयोः īṣādantayoḥ
ईषादन्तेषु īṣādanteṣu