Sanskrit tools

Sanskrit declension


Declension of ईष्म īṣma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईष्मः īṣmaḥ
ईष्मौ īṣmau
ईष्माः īṣmāḥ
Vocative ईष्म īṣma
ईष्मौ īṣmau
ईष्माः īṣmāḥ
Accusative ईष्मम् īṣmam
ईष्मौ īṣmau
ईष्मान् īṣmān
Instrumental ईष्मेण īṣmeṇa
ईष्माभ्याम् īṣmābhyām
ईष्मैः īṣmaiḥ
Dative ईष्माय īṣmāya
ईष्माभ्याम् īṣmābhyām
ईष्मेभ्यः īṣmebhyaḥ
Ablative ईष्मात् īṣmāt
ईष्माभ्याम् īṣmābhyām
ईष्मेभ्यः īṣmebhyaḥ
Genitive ईष्मस्य īṣmasya
ईष्मयोः īṣmayoḥ
ईष्माणाम् īṣmāṇām
Locative ईष्मे īṣme
ईष्मयोः īṣmayoḥ
ईष्मेषु īṣmeṣu