Singular | Dual | Plural | |
Nominative |
ईष्वः
īṣvaḥ |
ईष्वौ
īṣvau |
ईष्वाः
īṣvāḥ |
Vocative |
ईष्व
īṣva |
ईष्वौ
īṣvau |
ईष्वाः
īṣvāḥ |
Accusative |
ईष्वम्
īṣvam |
ईष्वौ
īṣvau |
ईष्वान्
īṣvān |
Instrumental |
ईष्वेण
īṣveṇa |
ईष्वाभ्याम्
īṣvābhyām |
ईष्वैः
īṣvaiḥ |
Dative |
ईष्वाय
īṣvāya |
ईष्वाभ्याम्
īṣvābhyām |
ईष्वेभ्यः
īṣvebhyaḥ |
Ablative |
ईष्वात्
īṣvāt |
ईष्वाभ्याम्
īṣvābhyām |
ईष्वेभ्यः
īṣvebhyaḥ |
Genitive |
ईष्वस्य
īṣvasya |
ईष्वयोः
īṣvayoḥ |
ईष्वाणाम्
īṣvāṇām |
Locative |
ईष्वे
īṣve |
ईष्वयोः
īṣvayoḥ |
ईष्वेषु
īṣveṣu |