Sanskrit tools

Sanskrit declension


Declension of उक्तत्व uktatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उक्तत्वम् uktatvam
उक्तत्वे uktatve
उक्तत्वानि uktatvāni
Vocative उक्तत्व uktatva
उक्तत्वे uktatve
उक्तत्वानि uktatvāni
Accusative उक्तत्वम् uktatvam
उक्तत्वे uktatve
उक्तत्वानि uktatvāni
Instrumental उक्तत्वेन uktatvena
उक्तत्वाभ्याम् uktatvābhyām
उक्तत्वैः uktatvaiḥ
Dative उक्तत्वाय uktatvāya
उक्तत्वाभ्याम् uktatvābhyām
उक्तत्वेभ्यः uktatvebhyaḥ
Ablative उक्तत्वात् uktatvāt
उक्तत्वाभ्याम् uktatvābhyām
उक्तत्वेभ्यः uktatvebhyaḥ
Genitive उक्तत्वस्य uktatvasya
उक्तत्वयोः uktatvayoḥ
उक्तत्वानाम् uktatvānām
Locative उक्तत्वे uktatve
उक्तत्वयोः uktatvayoḥ
उक्तत्वेषु uktatveṣu