| Singular | Dual | Plural |
Nominative |
उक्तपूर्वः
uktapūrvaḥ
|
उक्तपूर्वौ
uktapūrvau
|
उक्तपूर्वाः
uktapūrvāḥ
|
Vocative |
उक्तपूर्व
uktapūrva
|
उक्तपूर्वौ
uktapūrvau
|
उक्तपूर्वाः
uktapūrvāḥ
|
Accusative |
उक्तपूर्वम्
uktapūrvam
|
उक्तपूर्वौ
uktapūrvau
|
उक्तपूर्वान्
uktapūrvān
|
Instrumental |
उक्तपूर्वेण
uktapūrveṇa
|
उक्तपूर्वाभ्याम्
uktapūrvābhyām
|
उक्तपूर्वैः
uktapūrvaiḥ
|
Dative |
उक्तपूर्वाय
uktapūrvāya
|
उक्तपूर्वाभ्याम्
uktapūrvābhyām
|
उक्तपूर्वेभ्यः
uktapūrvebhyaḥ
|
Ablative |
उक्तपूर्वात्
uktapūrvāt
|
उक्तपूर्वाभ्याम्
uktapūrvābhyām
|
उक्तपूर्वेभ्यः
uktapūrvebhyaḥ
|
Genitive |
उक्तपूर्वस्य
uktapūrvasya
|
उक्तपूर्वयोः
uktapūrvayoḥ
|
उक्तपूर्वाणाम्
uktapūrvāṇām
|
Locative |
उक्तपूर्वे
uktapūrve
|
उक्तपूर्वयोः
uktapūrvayoḥ
|
उक्तपूर्वेषु
uktapūrveṣu
|