Sanskrit tools

Sanskrit declension


Declension of उक्तप्रत्युक्त uktapratyukta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उक्तप्रत्युक्तम् uktapratyuktam
उक्तप्रत्युक्ते uktapratyukte
उक्तप्रत्युक्तानि uktapratyuktāni
Vocative उक्तप्रत्युक्त uktapratyukta
उक्तप्रत्युक्ते uktapratyukte
उक्तप्रत्युक्तानि uktapratyuktāni
Accusative उक्तप्रत्युक्तम् uktapratyuktam
उक्तप्रत्युक्ते uktapratyukte
उक्तप्रत्युक्तानि uktapratyuktāni
Instrumental उक्तप्रत्युक्तेन uktapratyuktena
उक्तप्रत्युक्ताभ्याम् uktapratyuktābhyām
उक्तप्रत्युक्तैः uktapratyuktaiḥ
Dative उक्तप्रत्युक्ताय uktapratyuktāya
उक्तप्रत्युक्ताभ्याम् uktapratyuktābhyām
उक्तप्रत्युक्तेभ्यः uktapratyuktebhyaḥ
Ablative उक्तप्रत्युक्तात् uktapratyuktāt
उक्तप्रत्युक्ताभ्याम् uktapratyuktābhyām
उक्तप्रत्युक्तेभ्यः uktapratyuktebhyaḥ
Genitive उक्तप्रत्युक्तस्य uktapratyuktasya
उक्तप्रत्युक्तयोः uktapratyuktayoḥ
उक्तप्रत्युक्तानाम् uktapratyuktānām
Locative उक्तप्रत्युक्ते uktapratyukte
उक्तप्रत्युक्तयोः uktapratyuktayoḥ
उक्तप्रत्युक्तेषु uktapratyukteṣu