Singular | Dual | Plural | |
Nominative |
उक्तवत्
uktavat |
उक्तवती
uktavatī |
उक्तवन्ति
uktavanti |
Vocative |
उक्तवत्
uktavat |
उक्तवती
uktavatī |
उक्तवन्ति
uktavanti |
Accusative |
उक्तवत्
uktavat |
उक्तवती
uktavatī |
उक्तवन्ति
uktavanti |
Instrumental |
उक्तवता
uktavatā |
उक्तवद्भ्याम्
uktavadbhyām |
उक्तवद्भिः
uktavadbhiḥ |
Dative |
उक्तवते
uktavate |
उक्तवद्भ्याम्
uktavadbhyām |
उक्तवद्भ्यः
uktavadbhyaḥ |
Ablative |
उक्तवतः
uktavataḥ |
उक्तवद्भ्याम्
uktavadbhyām |
उक्तवद्भ्यः
uktavadbhyaḥ |
Genitive |
उक्तवतः
uktavataḥ |
उक्तवतोः
uktavatoḥ |
उक्तवताम्
uktavatām |
Locative |
उक्तवति
uktavati |
उक्तवतोः
uktavatoḥ |
उक्तवत्सु
uktavatsu |