Sanskrit tools

Sanskrit declension


Declension of उक्तवाक्य uktavākya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उक्तवाक्यम् uktavākyam
उक्तवाक्ये uktavākye
उक्तवाक्यानि uktavākyāni
Vocative उक्तवाक्य uktavākya
उक्तवाक्ये uktavākye
उक्तवाक्यानि uktavākyāni
Accusative उक्तवाक्यम् uktavākyam
उक्तवाक्ये uktavākye
उक्तवाक्यानि uktavākyāni
Instrumental उक्तवाक्येन uktavākyena
उक्तवाक्याभ्याम् uktavākyābhyām
उक्तवाक्यैः uktavākyaiḥ
Dative उक्तवाक्याय uktavākyāya
उक्तवाक्याभ्याम् uktavākyābhyām
उक्तवाक्येभ्यः uktavākyebhyaḥ
Ablative उक्तवाक्यात् uktavākyāt
उक्तवाक्याभ्याम् uktavākyābhyām
उक्तवाक्येभ्यः uktavākyebhyaḥ
Genitive उक्तवाक्यस्य uktavākyasya
उक्तवाक्ययोः uktavākyayoḥ
उक्तवाक्यानाम् uktavākyānām
Locative उक्तवाक्ये uktavākye
उक्तवाक्ययोः uktavākyayoḥ
उक्तवाक्येषु uktavākyeṣu