| Singular | Dual | Plural |
Nominative |
उक्तानुशासनम्
uktānuśāsanam
|
उक्तानुशासने
uktānuśāsane
|
उक्तानुशासनानि
uktānuśāsanāni
|
Vocative |
उक्तानुशासन
uktānuśāsana
|
उक्तानुशासने
uktānuśāsane
|
उक्तानुशासनानि
uktānuśāsanāni
|
Accusative |
उक्तानुशासनम्
uktānuśāsanam
|
उक्तानुशासने
uktānuśāsane
|
उक्तानुशासनानि
uktānuśāsanāni
|
Instrumental |
उक्तानुशासनेन
uktānuśāsanena
|
उक्तानुशासनाभ्याम्
uktānuśāsanābhyām
|
उक्तानुशासनैः
uktānuśāsanaiḥ
|
Dative |
उक्तानुशासनाय
uktānuśāsanāya
|
उक्तानुशासनाभ्याम्
uktānuśāsanābhyām
|
उक्तानुशासनेभ्यः
uktānuśāsanebhyaḥ
|
Ablative |
उक्तानुशासनात्
uktānuśāsanāt
|
उक्तानुशासनाभ्याम्
uktānuśāsanābhyām
|
उक्तानुशासनेभ्यः
uktānuśāsanebhyaḥ
|
Genitive |
उक्तानुशासनस्य
uktānuśāsanasya
|
उक्तानुशासनयोः
uktānuśāsanayoḥ
|
उक्तानुशासनानाम्
uktānuśāsanānām
|
Locative |
उक्तानुशासने
uktānuśāsane
|
उक्तानुशासनयोः
uktānuśāsanayoḥ
|
उक्तानुशासनेषु
uktānuśāsaneṣu
|