Sanskrit tools

Sanskrit declension


Declension of उक्तानुशासन uktānuśāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उक्तानुशासनम् uktānuśāsanam
उक्तानुशासने uktānuśāsane
उक्तानुशासनानि uktānuśāsanāni
Vocative उक्तानुशासन uktānuśāsana
उक्तानुशासने uktānuśāsane
उक्तानुशासनानि uktānuśāsanāni
Accusative उक्तानुशासनम् uktānuśāsanam
उक्तानुशासने uktānuśāsane
उक्तानुशासनानि uktānuśāsanāni
Instrumental उक्तानुशासनेन uktānuśāsanena
उक्तानुशासनाभ्याम् uktānuśāsanābhyām
उक्तानुशासनैः uktānuśāsanaiḥ
Dative उक्तानुशासनाय uktānuśāsanāya
उक्तानुशासनाभ्याम् uktānuśāsanābhyām
उक्तानुशासनेभ्यः uktānuśāsanebhyaḥ
Ablative उक्तानुशासनात् uktānuśāsanāt
उक्तानुशासनाभ्याम् uktānuśāsanābhyām
उक्तानुशासनेभ्यः uktānuśāsanebhyaḥ
Genitive उक्तानुशासनस्य uktānuśāsanasya
उक्तानुशासनयोः uktānuśāsanayoḥ
उक्तानुशासनानाम् uktānuśāsanānām
Locative उक्तानुशासने uktānuśāsane
उक्तानुशासनयोः uktānuśāsanayoḥ
उक्तानुशासनेषु uktānuśāsaneṣu