Sanskrit tools

Sanskrit declension


Declension of उक्तोपनिषत्क uktopaniṣatka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उक्तोपनिषत्कः uktopaniṣatkaḥ
उक्तोपनिषत्कौ uktopaniṣatkau
उक्तोपनिषत्काः uktopaniṣatkāḥ
Vocative उक्तोपनिषत्क uktopaniṣatka
उक्तोपनिषत्कौ uktopaniṣatkau
उक्तोपनिषत्काः uktopaniṣatkāḥ
Accusative उक्तोपनिषत्कम् uktopaniṣatkam
उक्तोपनिषत्कौ uktopaniṣatkau
उक्तोपनिषत्कान् uktopaniṣatkān
Instrumental उक्तोपनिषत्केन uktopaniṣatkena
उक्तोपनिषत्काभ्याम् uktopaniṣatkābhyām
उक्तोपनिषत्कैः uktopaniṣatkaiḥ
Dative उक्तोपनिषत्काय uktopaniṣatkāya
उक्तोपनिषत्काभ्याम् uktopaniṣatkābhyām
उक्तोपनिषत्केभ्यः uktopaniṣatkebhyaḥ
Ablative उक्तोपनिषत्कात् uktopaniṣatkāt
उक्तोपनिषत्काभ्याम् uktopaniṣatkābhyām
उक्तोपनिषत्केभ्यः uktopaniṣatkebhyaḥ
Genitive उक्तोपनिषत्कस्य uktopaniṣatkasya
उक्तोपनिषत्कयोः uktopaniṣatkayoḥ
उक्तोपनिषत्कानाम् uktopaniṣatkānām
Locative उक्तोपनिषत्के uktopaniṣatke
उक्तोपनिषत्कयोः uktopaniṣatkayoḥ
उक्तोपनिषत्केषु uktopaniṣatkeṣu