Sanskrit tools

Sanskrit declension


Declension of उक्तोपनिषत्का uktopaniṣatkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उक्तोपनिषत्का uktopaniṣatkā
उक्तोपनिषत्के uktopaniṣatke
उक्तोपनिषत्काः uktopaniṣatkāḥ
Vocative उक्तोपनिषत्के uktopaniṣatke
उक्तोपनिषत्के uktopaniṣatke
उक्तोपनिषत्काः uktopaniṣatkāḥ
Accusative उक्तोपनिषत्काम् uktopaniṣatkām
उक्तोपनिषत्के uktopaniṣatke
उक्तोपनिषत्काः uktopaniṣatkāḥ
Instrumental उक्तोपनिषत्कया uktopaniṣatkayā
उक्तोपनिषत्काभ्याम् uktopaniṣatkābhyām
उक्तोपनिषत्काभिः uktopaniṣatkābhiḥ
Dative उक्तोपनिषत्कायै uktopaniṣatkāyai
उक्तोपनिषत्काभ्याम् uktopaniṣatkābhyām
उक्तोपनिषत्काभ्यः uktopaniṣatkābhyaḥ
Ablative उक्तोपनिषत्कायाः uktopaniṣatkāyāḥ
उक्तोपनिषत्काभ्याम् uktopaniṣatkābhyām
उक्तोपनिषत्काभ्यः uktopaniṣatkābhyaḥ
Genitive उक्तोपनिषत्कायाः uktopaniṣatkāyāḥ
उक्तोपनिषत्कयोः uktopaniṣatkayoḥ
उक्तोपनिषत्कानाम् uktopaniṣatkānām
Locative उक्तोपनिषत्कायाम् uktopaniṣatkāyām
उक्तोपनिषत्कयोः uktopaniṣatkayoḥ
उक्तोपनिषत्कासु uktopaniṣatkāsu