Sanskrit tools

Sanskrit declension


Declension of अकुष्ठिपृषत् akuṣṭhipṛṣat, n.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अकुष्ठिपृषत् akuṣṭhipṛṣat
अकुष्ठिपृषती akuṣṭhipṛṣatī
अकुष्ठिपृषन्ति akuṣṭhipṛṣanti
Vocative अकुष्ठिपृषत् akuṣṭhipṛṣat
अकुष्ठिपृषती akuṣṭhipṛṣatī
अकुष्ठिपृषन्ति akuṣṭhipṛṣanti
Accusative अकुष्ठिपृषत् akuṣṭhipṛṣat
अकुष्ठिपृषती akuṣṭhipṛṣatī
अकुष्ठिपृषन्ति akuṣṭhipṛṣanti
Instrumental अकुष्ठिपृषता akuṣṭhipṛṣatā
अकुष्ठिपृषद्भ्याम् akuṣṭhipṛṣadbhyām
अकुष्ठिपृषद्भिः akuṣṭhipṛṣadbhiḥ
Dative अकुष्ठिपृषते akuṣṭhipṛṣate
अकुष्ठिपृषद्भ्याम् akuṣṭhipṛṣadbhyām
अकुष्ठिपृषद्भ्यः akuṣṭhipṛṣadbhyaḥ
Ablative अकुष्ठिपृषतः akuṣṭhipṛṣataḥ
अकुष्ठिपृषद्भ्याम् akuṣṭhipṛṣadbhyām
अकुष्ठिपृषद्भ्यः akuṣṭhipṛṣadbhyaḥ
Genitive अकुष्ठिपृषतः akuṣṭhipṛṣataḥ
अकुष्ठिपृषतोः akuṣṭhipṛṣatoḥ
अकुष्ठिपृषताम् akuṣṭhipṛṣatām
Locative अकुष्ठिपृषति akuṣṭhipṛṣati
अकुष्ठिपृषतोः akuṣṭhipṛṣatoḥ
अकुष्ठिपृषत्सु akuṣṭhipṛṣatsu