Sanskrit tools

Sanskrit declension


Declension of अंशुधान aṁśudhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशुधानम् aṁśudhānam
अंशुधाने aṁśudhāne
अंशुधानानि aṁśudhānāni
Vocative अंशुधान aṁśudhāna
अंशुधाने aṁśudhāne
अंशुधानानि aṁśudhānāni
Accusative अंशुधानम् aṁśudhānam
अंशुधाने aṁśudhāne
अंशुधानानि aṁśudhānāni
Instrumental अंशुधानेन aṁśudhānena
अंशुधानाभ्याम् aṁśudhānābhyām
अंशुधानैः aṁśudhānaiḥ
Dative अंशुधानाय aṁśudhānāya
अंशुधानाभ्याम् aṁśudhānābhyām
अंशुधानेभ्यः aṁśudhānebhyaḥ
Ablative अंशुधानात् aṁśudhānāt
अंशुधानाभ्याम् aṁśudhānābhyām
अंशुधानेभ्यः aṁśudhānebhyaḥ
Genitive अंशुधानस्य aṁśudhānasya
अंशुधानयोः aṁśudhānayoḥ
अंशुधानानाम् aṁśudhānānām
Locative अंशुधाने aṁśudhāne
अंशुधानयोः aṁśudhānayoḥ
अंशुधानेषु aṁśudhāneṣu