| Singular | Dual | Plural |
Nominative |
अंशुधानम्
aṁśudhānam
|
अंशुधाने
aṁśudhāne
|
अंशुधानानि
aṁśudhānāni
|
Vocative |
अंशुधान
aṁśudhāna
|
अंशुधाने
aṁśudhāne
|
अंशुधानानि
aṁśudhānāni
|
Accusative |
अंशुधानम्
aṁśudhānam
|
अंशुधाने
aṁśudhāne
|
अंशुधानानि
aṁśudhānāni
|
Instrumental |
अंशुधानेन
aṁśudhānena
|
अंशुधानाभ्याम्
aṁśudhānābhyām
|
अंशुधानैः
aṁśudhānaiḥ
|
Dative |
अंशुधानाय
aṁśudhānāya
|
अंशुधानाभ्याम्
aṁśudhānābhyām
|
अंशुधानेभ्यः
aṁśudhānebhyaḥ
|
Ablative |
अंशुधानात्
aṁśudhānāt
|
अंशुधानाभ्याम्
aṁśudhānābhyām
|
अंशुधानेभ्यः
aṁśudhānebhyaḥ
|
Genitive |
अंशुधानस्य
aṁśudhānasya
|
अंशुधानयोः
aṁśudhānayoḥ
|
अंशुधानानाम्
aṁśudhānānām
|
Locative |
अंशुधाने
aṁśudhāne
|
अंशुधानयोः
aṁśudhānayoḥ
|
अंशुधानेषु
aṁśudhāneṣu
|