Singular | Dual | Plural | |
Nominative |
उपकक्षा
upakakṣā |
उपकक्षे
upakakṣe |
उपकक्षाः
upakakṣāḥ |
Vocative |
उपकक्षे
upakakṣe |
उपकक्षे
upakakṣe |
उपकक्षाः
upakakṣāḥ |
Accusative |
उपकक्षाम्
upakakṣām |
उपकक्षे
upakakṣe |
उपकक्षाः
upakakṣāḥ |
Instrumental |
उपकक्षया
upakakṣayā |
उपकक्षाभ्याम्
upakakṣābhyām |
उपकक्षाभिः
upakakṣābhiḥ |
Dative |
उपकक्षायै
upakakṣāyai |
उपकक्षाभ्याम्
upakakṣābhyām |
उपकक्षाभ्यः
upakakṣābhyaḥ |
Ablative |
उपकक्षायाः
upakakṣāyāḥ |
उपकक्षाभ्याम्
upakakṣābhyām |
उपकक्षाभ्यः
upakakṣābhyaḥ |
Genitive |
उपकक्षायाः
upakakṣāyāḥ |
उपकक्षयोः
upakakṣayoḥ |
उपकक्षाणाम्
upakakṣāṇām |
Locative |
उपकक्षायाम्
upakakṣāyām |
उपकक्षयोः
upakakṣayoḥ |
उपकक्षासु
upakakṣāsu |