Singular | Dual | Plural | |
Nominative |
उपकुञ्चिः
upakuñciḥ |
उपकुञ्ची
upakuñcī |
उपकुञ्चयः
upakuñcayaḥ |
Vocative |
उपकुञ्चे
upakuñce |
उपकुञ्ची
upakuñcī |
उपकुञ्चयः
upakuñcayaḥ |
Accusative |
उपकुञ्चिम्
upakuñcim |
उपकुञ्ची
upakuñcī |
उपकुञ्चीः
upakuñcīḥ |
Instrumental |
उपकुञ्च्या
upakuñcyā |
उपकुञ्चिभ्याम्
upakuñcibhyām |
उपकुञ्चिभिः
upakuñcibhiḥ |
Dative |
उपकुञ्चये
upakuñcaye उपकुञ्च्यै upakuñcyai |
उपकुञ्चिभ्याम्
upakuñcibhyām |
उपकुञ्चिभ्यः
upakuñcibhyaḥ |
Ablative |
उपकुञ्चेः
upakuñceḥ उपकुञ्च्याः upakuñcyāḥ |
उपकुञ्चिभ्याम्
upakuñcibhyām |
उपकुञ्चिभ्यः
upakuñcibhyaḥ |
Genitive |
उपकुञ्चेः
upakuñceḥ उपकुञ्च्याः upakuñcyāḥ |
उपकुञ्च्योः
upakuñcyoḥ |
उपकुञ्चीनाम्
upakuñcīnām |
Locative |
उपकुञ्चौ
upakuñcau उपकुञ्च्याम् upakuñcyām |
उपकुञ्च्योः
upakuñcyoḥ |
उपकुञ्चिषु
upakuñciṣu |