| Singular | Dual | Plural |
Nominative |
उपकारकत्वम्
upakārakatvam
|
उपकारकत्वे
upakārakatve
|
उपकारकत्वानि
upakārakatvāni
|
Vocative |
उपकारकत्व
upakārakatva
|
उपकारकत्वे
upakārakatve
|
उपकारकत्वानि
upakārakatvāni
|
Accusative |
उपकारकत्वम्
upakārakatvam
|
उपकारकत्वे
upakārakatve
|
उपकारकत्वानि
upakārakatvāni
|
Instrumental |
उपकारकत्वेन
upakārakatvena
|
उपकारकत्वाभ्याम्
upakārakatvābhyām
|
उपकारकत्वैः
upakārakatvaiḥ
|
Dative |
उपकारकत्वाय
upakārakatvāya
|
उपकारकत्वाभ्याम्
upakārakatvābhyām
|
उपकारकत्वेभ्यः
upakārakatvebhyaḥ
|
Ablative |
उपकारकत्वात्
upakārakatvāt
|
उपकारकत्वाभ्याम्
upakārakatvābhyām
|
उपकारकत्वेभ्यः
upakārakatvebhyaḥ
|
Genitive |
उपकारकत्वस्य
upakārakatvasya
|
उपकारकत्वयोः
upakārakatvayoḥ
|
उपकारकत्वानाम्
upakārakatvānām
|
Locative |
उपकारकत्वे
upakārakatve
|
उपकारकत्वयोः
upakārakatvayoḥ
|
उपकारकत्वेषु
upakārakatveṣu
|