Sanskrit tools

Sanskrit declension


Declension of उपकारकत्व upakārakatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उपकारकत्वम् upakārakatvam
उपकारकत्वे upakārakatve
उपकारकत्वानि upakārakatvāni
Vocative उपकारकत्व upakārakatva
उपकारकत्वे upakārakatve
उपकारकत्वानि upakārakatvāni
Accusative उपकारकत्वम् upakārakatvam
उपकारकत्वे upakārakatve
उपकारकत्वानि upakārakatvāni
Instrumental उपकारकत्वेन upakārakatvena
उपकारकत्वाभ्याम् upakārakatvābhyām
उपकारकत्वैः upakārakatvaiḥ
Dative उपकारकत्वाय upakārakatvāya
उपकारकत्वाभ्याम् upakārakatvābhyām
उपकारकत्वेभ्यः upakārakatvebhyaḥ
Ablative उपकारकत्वात् upakārakatvāt
उपकारकत्वाभ्याम् upakārakatvābhyām
उपकारकत्वेभ्यः upakārakatvebhyaḥ
Genitive उपकारकत्वस्य upakārakatvasya
उपकारकत्वयोः upakārakatvayoḥ
उपकारकत्वानाम् upakārakatvānām
Locative उपकारकत्वे upakārakatve
उपकारकत्वयोः upakārakatvayoḥ
उपकारकत्वेषु upakārakatveṣu