Sanskrit tools

Sanskrit declension


Declension of उपकारित्व upakāritva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative उपकारित्वम् upakāritvam
उपकारित्वे upakāritve
उपकारित्वानि upakāritvāni
Vocative उपकारित्व upakāritva
उपकारित्वे upakāritve
उपकारित्वानि upakāritvāni
Accusative उपकारित्वम् upakāritvam
उपकारित्वे upakāritve
उपकारित्वानि upakāritvāni
Instrumental उपकारित्वेन upakāritvena
उपकारित्वाभ्याम् upakāritvābhyām
उपकारित्वैः upakāritvaiḥ
Dative उपकारित्वाय upakāritvāya
उपकारित्वाभ्याम् upakāritvābhyām
उपकारित्वेभ्यः upakāritvebhyaḥ
Ablative उपकारित्वात् upakāritvāt
उपकारित्वाभ्याम् upakāritvābhyām
उपकारित्वेभ्यः upakāritvebhyaḥ
Genitive उपकारित्वस्य upakāritvasya
उपकारित्वयोः upakāritvayoḥ
उपकारित्वानाम् upakāritvānām
Locative उपकारित्वे upakāritve
उपकारित्वयोः upakāritvayoḥ
उपकारित्वेषु upakāritveṣu