| Singular | Dual | Plural |
Nominative |
उपकारित्वम्
upakāritvam
|
उपकारित्वे
upakāritve
|
उपकारित्वानि
upakāritvāni
|
Vocative |
उपकारित्व
upakāritva
|
उपकारित्वे
upakāritve
|
उपकारित्वानि
upakāritvāni
|
Accusative |
उपकारित्वम्
upakāritvam
|
उपकारित्वे
upakāritve
|
उपकारित्वानि
upakāritvāni
|
Instrumental |
उपकारित्वेन
upakāritvena
|
उपकारित्वाभ्याम्
upakāritvābhyām
|
उपकारित्वैः
upakāritvaiḥ
|
Dative |
उपकारित्वाय
upakāritvāya
|
उपकारित्वाभ्याम्
upakāritvābhyām
|
उपकारित्वेभ्यः
upakāritvebhyaḥ
|
Ablative |
उपकारित्वात्
upakāritvāt
|
उपकारित्वाभ्याम्
upakāritvābhyām
|
उपकारित्वेभ्यः
upakāritvebhyaḥ
|
Genitive |
उपकारित्वस्य
upakāritvasya
|
उपकारित्वयोः
upakāritvayoḥ
|
उपकारित्वानाम्
upakāritvānām
|
Locative |
उपकारित्वे
upakāritve
|
उपकारित्वयोः
upakāritvayoḥ
|
उपकारित्वेषु
upakāritveṣu
|