Singular | Dual | Plural | |
Nominative |
उपकृतिः
upakṛtiḥ |
उपकृती
upakṛtī |
उपकृतयः
upakṛtayaḥ |
Vocative |
उपकृते
upakṛte |
उपकृती
upakṛtī |
उपकृतयः
upakṛtayaḥ |
Accusative |
उपकृतिम्
upakṛtim |
उपकृती
upakṛtī |
उपकृतीः
upakṛtīḥ |
Instrumental |
उपकृत्या
upakṛtyā |
उपकृतिभ्याम्
upakṛtibhyām |
उपकृतिभिः
upakṛtibhiḥ |
Dative |
उपकृतये
upakṛtaye उपकृत्यै upakṛtyai |
उपकृतिभ्याम्
upakṛtibhyām |
उपकृतिभ्यः
upakṛtibhyaḥ |
Ablative |
उपकृतेः
upakṛteḥ उपकृत्याः upakṛtyāḥ |
उपकृतिभ्याम्
upakṛtibhyām |
उपकृतिभ्यः
upakṛtibhyaḥ |
Genitive |
उपकृतेः
upakṛteḥ उपकृत्याः upakṛtyāḥ |
उपकृत्योः
upakṛtyoḥ |
उपकृतीनाम्
upakṛtīnām |
Locative |
उपकृतौ
upakṛtau उपकृत्याम् upakṛtyām |
उपकृत्योः
upakṛtyoḥ |
उपकृतिषु
upakṛtiṣu |