| Singular | Dual | Plural |
Nominative |
उपस्कारः
upaskāraḥ
|
उपस्कारौ
upaskārau
|
उपस्काराः
upaskārāḥ
|
Vocative |
उपस्कार
upaskāra
|
उपस्कारौ
upaskārau
|
उपस्काराः
upaskārāḥ
|
Accusative |
उपस्कारम्
upaskāram
|
उपस्कारौ
upaskārau
|
उपस्कारान्
upaskārān
|
Instrumental |
उपस्कारेण
upaskāreṇa
|
उपस्काराभ्याम्
upaskārābhyām
|
उपस्कारैः
upaskāraiḥ
|
Dative |
उपस्काराय
upaskārāya
|
उपस्काराभ्याम्
upaskārābhyām
|
उपस्कारेभ्यः
upaskārebhyaḥ
|
Ablative |
उपस्कारात्
upaskārāt
|
उपस्काराभ्याम्
upaskārābhyām
|
उपस्कारेभ्यः
upaskārebhyaḥ
|
Genitive |
उपस्कारस्य
upaskārasya
|
उपस्कारयोः
upaskārayoḥ
|
उपस्काराणाम्
upaskārāṇām
|
Locative |
उपस्कारे
upaskāre
|
उपस्कारयोः
upaskārayoḥ
|
उपस्कारेषु
upaskāreṣu
|