Singular | Dual | Plural | |
Nominative |
उपस्कृतिः
upaskṛtiḥ |
उपस्कृती
upaskṛtī |
उपस्कृतयः
upaskṛtayaḥ |
Vocative |
उपस्कृते
upaskṛte |
उपस्कृती
upaskṛtī |
उपस्कृतयः
upaskṛtayaḥ |
Accusative |
उपस्कृतिम्
upaskṛtim |
उपस्कृती
upaskṛtī |
उपस्कृतीः
upaskṛtīḥ |
Instrumental |
उपस्कृत्या
upaskṛtyā |
उपस्कृतिभ्याम्
upaskṛtibhyām |
उपस्कृतिभिः
upaskṛtibhiḥ |
Dative |
उपस्कृतये
upaskṛtaye उपस्कृत्यै upaskṛtyai |
उपस्कृतिभ्याम्
upaskṛtibhyām |
उपस्कृतिभ्यः
upaskṛtibhyaḥ |
Ablative |
उपस्कृतेः
upaskṛteḥ उपस्कृत्याः upaskṛtyāḥ |
उपस्कृतिभ्याम्
upaskṛtibhyām |
उपस्कृतिभ्यः
upaskṛtibhyaḥ |
Genitive |
उपस्कृतेः
upaskṛteḥ उपस्कृत्याः upaskṛtyāḥ |
उपस्कृत्योः
upaskṛtyoḥ |
उपस्कृतीनाम्
upaskṛtīnām |
Locative |
उपस्कृतौ
upaskṛtau उपस्कृत्याम् upaskṛtyām |
उपस्कृत्योः
upaskṛtyoḥ |
उपस्कृतिषु
upaskṛtiṣu |