| Singular | Dual | Plural |
Nominative |
उपकृष्णः
upakṛṣṇaḥ
|
उपकृष्णौ
upakṛṣṇau
|
उपकृष्णाः
upakṛṣṇāḥ
|
Vocative |
उपकृष्ण
upakṛṣṇa
|
उपकृष्णौ
upakṛṣṇau
|
उपकृष्णाः
upakṛṣṇāḥ
|
Accusative |
उपकृष्णम्
upakṛṣṇam
|
उपकृष्णौ
upakṛṣṇau
|
उपकृष्णान्
upakṛṣṇān
|
Instrumental |
उपकृष्णेन
upakṛṣṇena
|
उपकृष्णाभ्याम्
upakṛṣṇābhyām
|
उपकृष्णैः
upakṛṣṇaiḥ
|
Dative |
उपकृष्णाय
upakṛṣṇāya
|
उपकृष्णाभ्याम्
upakṛṣṇābhyām
|
उपकृष्णेभ्यः
upakṛṣṇebhyaḥ
|
Ablative |
उपकृष्णात्
upakṛṣṇāt
|
उपकृष्णाभ्याम्
upakṛṣṇābhyām
|
उपकृष्णेभ्यः
upakṛṣṇebhyaḥ
|
Genitive |
उपकृष्णस्य
upakṛṣṇasya
|
उपकृष्णयोः
upakṛṣṇayoḥ
|
उपकृष्णानाम्
upakṛṣṇānām
|
Locative |
उपकृष्णे
upakṛṣṇe
|
उपकृष्णयोः
upakṛṣṇayoḥ
|
उपकृष्णेषु
upakṛṣṇeṣu
|