| Singular | Dual | Plural |
Nominative |
उपकल्पनीयः
upakalpanīyaḥ
|
उपकल्पनीयौ
upakalpanīyau
|
उपकल्पनीयाः
upakalpanīyāḥ
|
Vocative |
उपकल्पनीय
upakalpanīya
|
उपकल्पनीयौ
upakalpanīyau
|
उपकल्पनीयाः
upakalpanīyāḥ
|
Accusative |
उपकल्पनीयम्
upakalpanīyam
|
उपकल्पनीयौ
upakalpanīyau
|
उपकल्पनीयान्
upakalpanīyān
|
Instrumental |
उपकल्पनीयेन
upakalpanīyena
|
उपकल्पनीयाभ्याम्
upakalpanīyābhyām
|
उपकल्पनीयैः
upakalpanīyaiḥ
|
Dative |
उपकल्पनीयाय
upakalpanīyāya
|
उपकल्पनीयाभ्याम्
upakalpanīyābhyām
|
उपकल्पनीयेभ्यः
upakalpanīyebhyaḥ
|
Ablative |
उपकल्पनीयात्
upakalpanīyāt
|
उपकल्पनीयाभ्याम्
upakalpanīyābhyām
|
उपकल्पनीयेभ्यः
upakalpanīyebhyaḥ
|
Genitive |
उपकल्पनीयस्य
upakalpanīyasya
|
उपकल्पनीययोः
upakalpanīyayoḥ
|
उपकल्पनीयानाम्
upakalpanīyānām
|
Locative |
उपकल्पनीये
upakalpanīye
|
उपकल्पनीययोः
upakalpanīyayoḥ
|
उपकल्पनीयेषु
upakalpanīyeṣu
|