| Singular | Dual | Plural |
Nominative |
उपकल्पयितव्यः
upakalpayitavyaḥ
|
उपकल्पयितव्यौ
upakalpayitavyau
|
उपकल्पयितव्याः
upakalpayitavyāḥ
|
Vocative |
उपकल्पयितव्य
upakalpayitavya
|
उपकल्पयितव्यौ
upakalpayitavyau
|
उपकल्पयितव्याः
upakalpayitavyāḥ
|
Accusative |
उपकल्पयितव्यम्
upakalpayitavyam
|
उपकल्पयितव्यौ
upakalpayitavyau
|
उपकल्पयितव्यान्
upakalpayitavyān
|
Instrumental |
उपकल्पयितव्येन
upakalpayitavyena
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्यैः
upakalpayitavyaiḥ
|
Dative |
उपकल्पयितव्याय
upakalpayitavyāya
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्येभ्यः
upakalpayitavyebhyaḥ
|
Ablative |
उपकल्पयितव्यात्
upakalpayitavyāt
|
उपकल्पयितव्याभ्याम्
upakalpayitavyābhyām
|
उपकल्पयितव्येभ्यः
upakalpayitavyebhyaḥ
|
Genitive |
उपकल्पयितव्यस्य
upakalpayitavyasya
|
उपकल्पयितव्ययोः
upakalpayitavyayoḥ
|
उपकल्पयितव्यानाम्
upakalpayitavyānām
|
Locative |
उपकल्पयितव्ये
upakalpayitavye
|
उपकल्पयितव्ययोः
upakalpayitavyayoḥ
|
उपकल्पयितव्येषु
upakalpayitavyeṣu
|