| Singular | Dual | Plural |
Nominative |
उपकल्पितः
upakalpitaḥ
|
उपकल्पितौ
upakalpitau
|
उपकल्पिताः
upakalpitāḥ
|
Vocative |
उपकल्पित
upakalpita
|
उपकल्पितौ
upakalpitau
|
उपकल्पिताः
upakalpitāḥ
|
Accusative |
उपकल्पितम्
upakalpitam
|
उपकल्पितौ
upakalpitau
|
उपकल्पितान्
upakalpitān
|
Instrumental |
उपकल्पितेन
upakalpitena
|
उपकल्पिताभ्याम्
upakalpitābhyām
|
उपकल्पितैः
upakalpitaiḥ
|
Dative |
उपकल्पिताय
upakalpitāya
|
उपकल्पिताभ्याम्
upakalpitābhyām
|
उपकल्पितेभ्यः
upakalpitebhyaḥ
|
Ablative |
उपकल्पितात्
upakalpitāt
|
उपकल्पिताभ्याम्
upakalpitābhyām
|
उपकल्पितेभ्यः
upakalpitebhyaḥ
|
Genitive |
उपकल्पितस्य
upakalpitasya
|
उपकल्पितयोः
upakalpitayoḥ
|
उपकल्पितानाम्
upakalpitānām
|
Locative |
उपकल्पिते
upakalpite
|
उपकल्पितयोः
upakalpitayoḥ
|
उपकल्पितेषु
upakalpiteṣu
|