Singular | Dual | Plural | |
Nominative |
अकृतः
akṛtaḥ |
अकृतौ
akṛtau |
अकृताः
akṛtāḥ |
Vocative |
अकृत
akṛta |
अकृतौ
akṛtau |
अकृताः
akṛtāḥ |
Accusative |
अकृतम्
akṛtam |
अकृतौ
akṛtau |
अकृतान्
akṛtān |
Instrumental |
अकृतेन
akṛtena |
अकृताभ्याम्
akṛtābhyām |
अकृतैः
akṛtaiḥ |
Dative |
अकृताय
akṛtāya |
अकृताभ्याम्
akṛtābhyām |
अकृतेभ्यः
akṛtebhyaḥ |
Ablative |
अकृतात्
akṛtāt |
अकृताभ्याम्
akṛtābhyām |
अकृतेभ्यः
akṛtebhyaḥ |
Genitive |
अकृतस्य
akṛtasya |
अकृतयोः
akṛtayoḥ |
अकृतानाम्
akṛtānām |
Locative |
अकृते
akṛte |
अकृतयोः
akṛtayoḥ |
अकृतेषु
akṛteṣu |