| Singular | Dual | Plural | |
| Nominative |
अकृतः
akṛtaḥ |
अकृतौ
akṛtau |
अकृताः
akṛtāḥ |
| Vocative |
अकृत
akṛta |
अकृतौ
akṛtau |
अकृताः
akṛtāḥ |
| Accusative |
अकृतम्
akṛtam |
अकृतौ
akṛtau |
अकृतान्
akṛtān |
| Instrumental |
अकृतेन
akṛtena |
अकृताभ्याम्
akṛtābhyām |
अकृतैः
akṛtaiḥ |
| Dative |
अकृताय
akṛtāya |
अकृताभ्याम्
akṛtābhyām |
अकृतेभ्यः
akṛtebhyaḥ |
| Ablative |
अकृतात्
akṛtāt |
अकृताभ्याम्
akṛtābhyām |
अकृतेभ्यः
akṛtebhyaḥ |
| Genitive |
अकृतस्य
akṛtasya |
अकृतयोः
akṛtayoḥ |
अकृतानाम्
akṛtānām |
| Locative |
अकृते
akṛte |
अकृतयोः
akṛtayoḥ |
अकृतेषु
akṛteṣu |