| Singular | Dual | Plural |
Nominative |
अकृतकार्यः
akṛtakāryaḥ
|
अकृतकार्यौ
akṛtakāryau
|
अकृतकार्याः
akṛtakāryāḥ
|
Vocative |
अकृतकार्य
akṛtakārya
|
अकृतकार्यौ
akṛtakāryau
|
अकृतकार्याः
akṛtakāryāḥ
|
Accusative |
अकृतकार्यम्
akṛtakāryam
|
अकृतकार्यौ
akṛtakāryau
|
अकृतकार्यान्
akṛtakāryān
|
Instrumental |
अकृतकार्येण
akṛtakāryeṇa
|
अकृतकार्याभ्याम्
akṛtakāryābhyām
|
अकृतकार्यैः
akṛtakāryaiḥ
|
Dative |
अकृतकार्याय
akṛtakāryāya
|
अकृतकार्याभ्याम्
akṛtakāryābhyām
|
अकृतकार्येभ्यः
akṛtakāryebhyaḥ
|
Ablative |
अकृतकार्यात्
akṛtakāryāt
|
अकृतकार्याभ्याम्
akṛtakāryābhyām
|
अकृतकार्येभ्यः
akṛtakāryebhyaḥ
|
Genitive |
अकृतकार्यस्य
akṛtakāryasya
|
अकृतकार्ययोः
akṛtakāryayoḥ
|
अकृतकार्याणाम्
akṛtakāryāṇām
|
Locative |
अकृतकार्ये
akṛtakārye
|
अकृतकार्ययोः
akṛtakāryayoḥ
|
अकृतकार्येषु
akṛtakāryeṣu
|