Sanskrit tools

Sanskrit declension


Declension of अकृतकृत्य akṛtakṛtya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृतकृत्यः akṛtakṛtyaḥ
अकृतकृत्यौ akṛtakṛtyau
अकृतकृत्याः akṛtakṛtyāḥ
Vocative अकृतकृत्य akṛtakṛtya
अकृतकृत्यौ akṛtakṛtyau
अकृतकृत्याः akṛtakṛtyāḥ
Accusative अकृतकृत्यम् akṛtakṛtyam
अकृतकृत्यौ akṛtakṛtyau
अकृतकृत्यान् akṛtakṛtyān
Instrumental अकृतकृत्येन akṛtakṛtyena
अकृतकृत्याभ्याम् akṛtakṛtyābhyām
अकृतकृत्यैः akṛtakṛtyaiḥ
Dative अकृतकृत्याय akṛtakṛtyāya
अकृतकृत्याभ्याम् akṛtakṛtyābhyām
अकृतकृत्येभ्यः akṛtakṛtyebhyaḥ
Ablative अकृतकृत्यात् akṛtakṛtyāt
अकृतकृत्याभ्याम् akṛtakṛtyābhyām
अकृतकृत्येभ्यः akṛtakṛtyebhyaḥ
Genitive अकृतकृत्यस्य akṛtakṛtyasya
अकृतकृत्ययोः akṛtakṛtyayoḥ
अकृतकृत्यानाम् akṛtakṛtyānām
Locative अकृतकृत्ये akṛtakṛtye
अकृतकृत्ययोः akṛtakṛtyayoḥ
अकृतकृत्येषु akṛtakṛtyeṣu