Sanskrit tools

Sanskrit declension


Declension of अकृतचूड akṛtacūḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृतचूडः akṛtacūḍaḥ
अकृतचूडौ akṛtacūḍau
अकृतचूडाः akṛtacūḍāḥ
Vocative अकृतचूड akṛtacūḍa
अकृतचूडौ akṛtacūḍau
अकृतचूडाः akṛtacūḍāḥ
Accusative अकृतचूडम् akṛtacūḍam
अकृतचूडौ akṛtacūḍau
अकृतचूडान् akṛtacūḍān
Instrumental अकृतचूडेन akṛtacūḍena
अकृतचूडाभ्याम् akṛtacūḍābhyām
अकृतचूडैः akṛtacūḍaiḥ
Dative अकृतचूडाय akṛtacūḍāya
अकृतचूडाभ्याम् akṛtacūḍābhyām
अकृतचूडेभ्यः akṛtacūḍebhyaḥ
Ablative अकृतचूडात् akṛtacūḍāt
अकृतचूडाभ्याम् akṛtacūḍābhyām
अकृतचूडेभ्यः akṛtacūḍebhyaḥ
Genitive अकृतचूडस्य akṛtacūḍasya
अकृतचूडयोः akṛtacūḍayoḥ
अकृतचूडानाम् akṛtacūḍānām
Locative अकृतचूडे akṛtacūḍe
अकृतचूडयोः akṛtacūḍayoḥ
अकृतचूडेषु akṛtacūḍeṣu