| Singular | Dual | Plural |
Nominative |
अकृतचूडा
akṛtacūḍā
|
अकृतचूडे
akṛtacūḍe
|
अकृतचूडाः
akṛtacūḍāḥ
|
Vocative |
अकृतचूडे
akṛtacūḍe
|
अकृतचूडे
akṛtacūḍe
|
अकृतचूडाः
akṛtacūḍāḥ
|
Accusative |
अकृतचूडाम्
akṛtacūḍām
|
अकृतचूडे
akṛtacūḍe
|
अकृतचूडाः
akṛtacūḍāḥ
|
Instrumental |
अकृतचूडया
akṛtacūḍayā
|
अकृतचूडाभ्याम्
akṛtacūḍābhyām
|
अकृतचूडाभिः
akṛtacūḍābhiḥ
|
Dative |
अकृतचूडायै
akṛtacūḍāyai
|
अकृतचूडाभ्याम्
akṛtacūḍābhyām
|
अकृतचूडाभ्यः
akṛtacūḍābhyaḥ
|
Ablative |
अकृतचूडायाः
akṛtacūḍāyāḥ
|
अकृतचूडाभ्याम्
akṛtacūḍābhyām
|
अकृतचूडाभ्यः
akṛtacūḍābhyaḥ
|
Genitive |
अकृतचूडायाः
akṛtacūḍāyāḥ
|
अकृतचूडयोः
akṛtacūḍayoḥ
|
अकृतचूडानाम्
akṛtacūḍānām
|
Locative |
अकृतचूडायाम्
akṛtacūḍāyām
|
अकृतचूडयोः
akṛtacūḍayoḥ
|
अकृतचूडासु
akṛtacūḍāsu
|