Sanskrit tools

Sanskrit declension


Declension of अकृतचूडा akṛtacūḍā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृतचूडा akṛtacūḍā
अकृतचूडे akṛtacūḍe
अकृतचूडाः akṛtacūḍāḥ
Vocative अकृतचूडे akṛtacūḍe
अकृतचूडे akṛtacūḍe
अकृतचूडाः akṛtacūḍāḥ
Accusative अकृतचूडाम् akṛtacūḍām
अकृतचूडे akṛtacūḍe
अकृतचूडाः akṛtacūḍāḥ
Instrumental अकृतचूडया akṛtacūḍayā
अकृतचूडाभ्याम् akṛtacūḍābhyām
अकृतचूडाभिः akṛtacūḍābhiḥ
Dative अकृतचूडायै akṛtacūḍāyai
अकृतचूडाभ्याम् akṛtacūḍābhyām
अकृतचूडाभ्यः akṛtacūḍābhyaḥ
Ablative अकृतचूडायाः akṛtacūḍāyāḥ
अकृतचूडाभ्याम् akṛtacūḍābhyām
अकृतचूडाभ्यः akṛtacūḍābhyaḥ
Genitive अकृतचूडायाः akṛtacūḍāyāḥ
अकृतचूडयोः akṛtacūḍayoḥ
अकृतचूडानाम् akṛtacūḍānām
Locative अकृतचूडायाम् akṛtacūḍāyām
अकृतचूडयोः akṛtacūḍayoḥ
अकृतचूडासु akṛtacūḍāsu