| Singular | Dual | Plural |
Nominative |
अकृतज्ञा
akṛtajñā
|
अकृतज्ञे
akṛtajñe
|
अकृतज्ञाः
akṛtajñāḥ
|
Vocative |
अकृतज्ञे
akṛtajñe
|
अकृतज्ञे
akṛtajñe
|
अकृतज्ञाः
akṛtajñāḥ
|
Accusative |
अकृतज्ञाम्
akṛtajñām
|
अकृतज्ञे
akṛtajñe
|
अकृतज्ञाः
akṛtajñāḥ
|
Instrumental |
अकृतज्ञया
akṛtajñayā
|
अकृतज्ञाभ्याम्
akṛtajñābhyām
|
अकृतज्ञाभिः
akṛtajñābhiḥ
|
Dative |
अकृतज्ञायै
akṛtajñāyai
|
अकृतज्ञाभ्याम्
akṛtajñābhyām
|
अकृतज्ञाभ्यः
akṛtajñābhyaḥ
|
Ablative |
अकृतज्ञायाः
akṛtajñāyāḥ
|
अकृतज्ञाभ्याम्
akṛtajñābhyām
|
अकृतज्ञाभ्यः
akṛtajñābhyaḥ
|
Genitive |
अकृतज्ञायाः
akṛtajñāyāḥ
|
अकृतज्ञयोः
akṛtajñayoḥ
|
अकृतज्ञानाम्
akṛtajñānām
|
Locative |
अकृतज्ञायाम्
akṛtajñāyām
|
अकृतज्ञयोः
akṛtajñayoḥ
|
अकृतज्ञासु
akṛtajñāsu
|