Sanskrit tools

Sanskrit declension


Declension of अकृतज्ञा akṛtajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृतज्ञा akṛtajñā
अकृतज्ञे akṛtajñe
अकृतज्ञाः akṛtajñāḥ
Vocative अकृतज्ञे akṛtajñe
अकृतज्ञे akṛtajñe
अकृतज्ञाः akṛtajñāḥ
Accusative अकृतज्ञाम् akṛtajñām
अकृतज्ञे akṛtajñe
अकृतज्ञाः akṛtajñāḥ
Instrumental अकृतज्ञया akṛtajñayā
अकृतज्ञाभ्याम् akṛtajñābhyām
अकृतज्ञाभिः akṛtajñābhiḥ
Dative अकृतज्ञायै akṛtajñāyai
अकृतज्ञाभ्याम् akṛtajñābhyām
अकृतज्ञाभ्यः akṛtajñābhyaḥ
Ablative अकृतज्ञायाः akṛtajñāyāḥ
अकृतज्ञाभ्याम् akṛtajñābhyām
अकृतज्ञाभ्यः akṛtajñābhyaḥ
Genitive अकृतज्ञायाः akṛtajñāyāḥ
अकृतज्ञयोः akṛtajñayoḥ
अकृतज्ञानाम् akṛtajñānām
Locative अकृतज्ञायाम् akṛtajñāyām
अकृतज्ञयोः akṛtajñayoḥ
अकृतज्ञासु akṛtajñāsu