| Singular | Dual | Plural |
Nominative |
अकृतज्ञम्
akṛtajñam
|
अकृतज्ञे
akṛtajñe
|
अकृतज्ञानि
akṛtajñāni
|
Vocative |
अकृतज्ञ
akṛtajña
|
अकृतज्ञे
akṛtajñe
|
अकृतज्ञानि
akṛtajñāni
|
Accusative |
अकृतज्ञम्
akṛtajñam
|
अकृतज्ञे
akṛtajñe
|
अकृतज्ञानि
akṛtajñāni
|
Instrumental |
अकृतज्ञेन
akṛtajñena
|
अकृतज्ञाभ्याम्
akṛtajñābhyām
|
अकृतज्ञैः
akṛtajñaiḥ
|
Dative |
अकृतज्ञाय
akṛtajñāya
|
अकृतज्ञाभ्याम्
akṛtajñābhyām
|
अकृतज्ञेभ्यः
akṛtajñebhyaḥ
|
Ablative |
अकृतज्ञात्
akṛtajñāt
|
अकृतज्ञाभ्याम्
akṛtajñābhyām
|
अकृतज्ञेभ्यः
akṛtajñebhyaḥ
|
Genitive |
अकृतज्ञस्य
akṛtajñasya
|
अकृतज्ञयोः
akṛtajñayoḥ
|
अकृतज्ञानाम्
akṛtajñānām
|
Locative |
अकृतज्ञे
akṛtajñe
|
अकृतज्ञयोः
akṛtajñayoḥ
|
अकृतज्ञेषु
akṛtajñeṣu
|