Sanskrit tools

Sanskrit declension


Declension of अकृतज्ञ akṛtajña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृतज्ञम् akṛtajñam
अकृतज्ञे akṛtajñe
अकृतज्ञानि akṛtajñāni
Vocative अकृतज्ञ akṛtajña
अकृतज्ञे akṛtajñe
अकृतज्ञानि akṛtajñāni
Accusative अकृतज्ञम् akṛtajñam
अकृतज्ञे akṛtajñe
अकृतज्ञानि akṛtajñāni
Instrumental अकृतज्ञेन akṛtajñena
अकृतज्ञाभ्याम् akṛtajñābhyām
अकृतज्ञैः akṛtajñaiḥ
Dative अकृतज्ञाय akṛtajñāya
अकृतज्ञाभ्याम् akṛtajñābhyām
अकृतज्ञेभ्यः akṛtajñebhyaḥ
Ablative अकृतज्ञात् akṛtajñāt
अकृतज्ञाभ्याम् akṛtajñābhyām
अकृतज्ञेभ्यः akṛtajñebhyaḥ
Genitive अकृतज्ञस्य akṛtajñasya
अकृतज्ञयोः akṛtajñayoḥ
अकृतज्ञानाम् akṛtajñānām
Locative अकृतज्ञे akṛtajñe
अकृतज्ञयोः akṛtajñayoḥ
अकृतज्ञेषु akṛtajñeṣu