Singular | Dual | Plural | |
Nominative |
उषम्
uṣam |
उषे
uṣe |
उषाणि
uṣāṇi |
Vocative |
उष
uṣa |
उषे
uṣe |
उषाणि
uṣāṇi |
Accusative |
उषम्
uṣam |
उषे
uṣe |
उषाणि
uṣāṇi |
Instrumental |
उषेण
uṣeṇa |
उषाभ्याम्
uṣābhyām |
उषैः
uṣaiḥ |
Dative |
उषाय
uṣāya |
उषाभ्याम्
uṣābhyām |
उषेभ्यः
uṣebhyaḥ |
Ablative |
उषात्
uṣāt |
उषाभ्याम्
uṣābhyām |
उषेभ्यः
uṣebhyaḥ |
Genitive |
उषस्य
uṣasya |
उषयोः
uṣayoḥ |
उषाणाम्
uṣāṇām |
Locative |
उषे
uṣe |
उषयोः
uṣayoḥ |
उषेषु
uṣeṣu |