Singular | Dual | Plural | |
Nominative |
उषणा
uṣaṇā |
उषणे
uṣaṇe |
उषणाः
uṣaṇāḥ |
Vocative |
उषणे
uṣaṇe |
उषणे
uṣaṇe |
उषणाः
uṣaṇāḥ |
Accusative |
उषणाम्
uṣaṇām |
उषणे
uṣaṇe |
उषणाः
uṣaṇāḥ |
Instrumental |
उषणया
uṣaṇayā |
उषणाभ्याम्
uṣaṇābhyām |
उषणाभिः
uṣaṇābhiḥ |
Dative |
उषणायै
uṣaṇāyai |
उषणाभ्याम्
uṣaṇābhyām |
उषणाभ्यः
uṣaṇābhyaḥ |
Ablative |
उषणायाः
uṣaṇāyāḥ |
उषणाभ्याम्
uṣaṇābhyām |
उषणाभ्यः
uṣaṇābhyaḥ |
Genitive |
उषणायाः
uṣaṇāyāḥ |
उषणयोः
uṣaṇayoḥ |
उषणानाम्
uṣaṇānām |
Locative |
उषणायाम्
uṣaṇāyām |
उषणयोः
uṣaṇayoḥ |
उषणासु
uṣaṇāsu |