Singular | Dual | Plural | |
Nominative |
उषन्
uṣan |
उषन्तौ
uṣantau |
उषन्तः
uṣantaḥ |
Vocative |
उषन्
uṣan |
उषन्तौ
uṣantau |
उषन्तः
uṣantaḥ |
Accusative |
उषन्तम्
uṣantam |
उषन्तौ
uṣantau |
उषतः
uṣataḥ |
Instrumental |
उषता
uṣatā |
उषद्भ्याम्
uṣadbhyām |
उषद्भिः
uṣadbhiḥ |
Dative |
उषते
uṣate |
उषद्भ्याम्
uṣadbhyām |
उषद्भ्यः
uṣadbhyaḥ |
Ablative |
उषतः
uṣataḥ |
उषद्भ्याम्
uṣadbhyām |
उषद्भ्यः
uṣadbhyaḥ |
Genitive |
उषतः
uṣataḥ |
उषतोः
uṣatoḥ |
उषताम्
uṣatām |
Locative |
उषति
uṣati |
उषतोः
uṣatoḥ |
उषत्सु
uṣatsu |