Singular | Dual | Plural | |
Nominative |
उषद्गुः
uṣadguḥ |
उषद्गू
uṣadgū |
उषद्गवः
uṣadgavaḥ |
Vocative |
उषद्गो
uṣadgo |
उषद्गू
uṣadgū |
उषद्गवः
uṣadgavaḥ |
Accusative |
उषद्गुम्
uṣadgum |
उषद्गू
uṣadgū |
उषद्गून्
uṣadgūn |
Instrumental |
उषद्गुना
uṣadgunā |
उषद्गुभ्याम्
uṣadgubhyām |
उषद्गुभिः
uṣadgubhiḥ |
Dative |
उषद्गवे
uṣadgave |
उषद्गुभ्याम्
uṣadgubhyām |
उषद्गुभ्यः
uṣadgubhyaḥ |
Ablative |
उषद्गोः
uṣadgoḥ |
उषद्गुभ्याम्
uṣadgubhyām |
उषद्गुभ्यः
uṣadgubhyaḥ |
Genitive |
उषद्गोः
uṣadgoḥ |
उषद्ग्वोः
uṣadgvoḥ |
उषद्गूनाम्
uṣadgūnām |
Locative |
उषद्गौ
uṣadgau |
उषद्ग्वोः
uṣadgvoḥ |
उषद्गुषु
uṣadguṣu |