| Singular | Dual | Plural |
Nominative |
उषद्रथः
uṣadrathaḥ
|
उषद्रथौ
uṣadrathau
|
उषद्रथाः
uṣadrathāḥ
|
Vocative |
उषद्रथ
uṣadratha
|
उषद्रथौ
uṣadrathau
|
उषद्रथाः
uṣadrathāḥ
|
Accusative |
उषद्रथम्
uṣadratham
|
उषद्रथौ
uṣadrathau
|
उषद्रथान्
uṣadrathān
|
Instrumental |
उषद्रथेन
uṣadrathena
|
उषद्रथाभ्याम्
uṣadrathābhyām
|
उषद्रथैः
uṣadrathaiḥ
|
Dative |
उषद्रथाय
uṣadrathāya
|
उषद्रथाभ्याम्
uṣadrathābhyām
|
उषद्रथेभ्यः
uṣadrathebhyaḥ
|
Ablative |
उषद्रथात्
uṣadrathāt
|
उषद्रथाभ्याम्
uṣadrathābhyām
|
उषद्रथेभ्यः
uṣadrathebhyaḥ
|
Genitive |
उषद्रथस्य
uṣadrathasya
|
उषद्रथयोः
uṣadrathayoḥ
|
उषद्रथानाम्
uṣadrathānām
|
Locative |
उषद्रथे
uṣadrathe
|
उषद्रथयोः
uṣadrathayoḥ
|
उषद्रथेषु
uṣadratheṣu
|