Singular | Dual | Plural | |
Nominative |
उषर्भुत्
uṣarbhut |
उषर्बुधी
uṣarbudhī |
उषर्बुन्धि
uṣarbundhi |
Vocative |
उषर्भुत्
uṣarbhut |
उषर्बुधी
uṣarbudhī |
उषर्बुन्धि
uṣarbundhi |
Accusative |
उषर्भुत्
uṣarbhut |
उषर्बुधी
uṣarbudhī |
उषर्बुन्धि
uṣarbundhi |
Instrumental |
उषर्बुधा
uṣarbudhā |
उषर्भुद्भ्याम्
uṣarbhudbhyām |
उषर्भुद्भिः
uṣarbhudbhiḥ |
Dative |
उषर्बुधे
uṣarbudhe |
उषर्भुद्भ्याम्
uṣarbhudbhyām |
उषर्भुद्भ्यः
uṣarbhudbhyaḥ |
Ablative |
उषर्बुधः
uṣarbudhaḥ |
उषर्भुद्भ्याम्
uṣarbhudbhyām |
उषर्भुद्भ्यः
uṣarbhudbhyaḥ |
Genitive |
उषर्बुधः
uṣarbudhaḥ |
उषर्बुधोः
uṣarbudhoḥ |
उषर्बुधाम्
uṣarbudhām |
Locative |
उषर्बुधि
uṣarbudhi |
उषर्बुधोः
uṣarbudhoḥ |
उषर्भुत्सु
uṣarbhutsu |